उच्चारणार्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चारणार्थ¦ mfn. (-र्थः-र्था-र्थं) Necessary for pronounciation, a superfluous letter, &c. उच्चारण and अर्थ object.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चारणार्थ/ उच्चारणा mfn. useful for pronunciation

उच्चारणार्थ/ उच्चारणा mfn. necessary for pronunciation , a redundant letter etc. (only used to make pronunciation easy) Vop.

"https://sa.wiktionary.org/w/index.php?title=उच्चारणार्थ&oldid=228235" इत्यस्माद् प्रतिप्राप्तम्