शंसित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंसितः, त्रि, (शंस + क्तः ।) निश्चितः । इति हलायुधः ॥ हिंसितः । स्तुतः । इति शन्स- धातोः क्तप्रत्ययेन निष्पन्नमेतत् ॥ (यथा, महाभारते । १ । ११९ । २५ । “ब्राह्मणाश्च महात्मानः सोमपाः शंसित- व्रताः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंसित¦ त्रि॰ शन्स--क्त।

१ निश्चिते हला॰।

२ हिसिते।

३ कथिते

४ स्तुते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंसित¦ mfn. (-तः-ता-तं)
1. Established, ascertained.
2. Calumniated, falsely accused.
3. Said, declared.
4. Praised, celebrated.
5. Wished, desired. E. शंस् to wish, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंसित [śaṃsita], p. p. [शंस्-क्त]

Praised, extolled.

Told, said, spoken, declared.

Wished, desired.

Ascertained, established, determined.

Falsely accused, calumniated.

Observed (अनुष्ठित); इदं शास्त्रमधीयानो ब्राह्मणः शंसितव्रतः Ms.1.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंसित mfn. (often confounded with सं-शितSee. सं-शो)said , told , praised , celebrated Pan5cat. praiseworthy ib.

शंसित mfn. wished , desired , longed for W.

शंसित mfn. calumniated , falsely accused ib.

"https://sa.wiktionary.org/w/index.php?title=शंसित&oldid=305400" इत्यस्माद् प्रतिप्राप्तम्