ओषधी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषधी, स्त्री, (ओषधि + ङीप् ।) ओषधिः । इति भरतः ॥ (फलपाकान्तवृक्षः । स च कदली- धान्यादिः । यथाह मनुः । १ । ४६ । “उद्भिज्जाः स्थावराः सर्व्वे वीजकाण्डप्ररोहिणः । ओषध्यः फलपाकान्ताः बहुपुष्पफलोपगाः” ॥ ओषधिशब्देऽस्या विवृतिर्ज्ञेया ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषधी स्त्री।

जातिमात्रविवक्षा

समानार्थक:ओषधी

2।4।135।2।1

कर्चूरको द्राविडकः काल्पको वेधमुख्यकः। ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषधी¦ f. (-धी) An annual plant or deciduous herb: see the preceding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषधी f. (only Ved. and not in nom. c. Pa1n2. 6-3 , 132 ; but occasional exceptions are found)= ओष-धिabove.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a goddess enshrined at Uttarakuru. M. १३. ५०.

"https://sa.wiktionary.org/w/index.php?title=ओषधी&oldid=427065" इत्यस्माद् प्रतिप्राप्तम्