चक्रक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रकः, त्रि, (चक्र इव कायति प्रकाशते इति । कै + कः ।) तर्कविशेषः । तस्य लक्षणं यथा । स्वापेक्ष- णीयापेक्षितसापेक्षितत्वनिबन्धनप्रसङ्गत्वम् । अपेक्षा च ज्ञाप्तौ उत्पत्तौ स्थितौ च ग्राह्या । तत्राद्या यथा । एतद्घटज्ञानं यद्येतद्घटज्ञान- जन्यज्ञानजन्यं स्यात् तदा एतद्घटज्ञानजन्य- ज्ञानभिन्नं स्यात् । द्वितीया यथा । घटोऽयं यद्येतद्घटजन्यजन्यजन्यः स्यात् तदा एतद्घटजन्य- जन्यभिन्नः स्यात् । तृतीया यथा । घटोऽयं यद्येतद्घटवृत्तिवृत्तिः स्यात् तथात्वेनोपलभ्येत इति । इति तर्कशास्त्रम् ॥ (वेदान्तदर्शनमते तु “स्वग्रहसापेक्षग्रहकत्वं आत्माश्रयः । स्वग्रहसापेक्ष- ग्रहसापेक्षग्रहकत्वं अन्योन्याश्रयः । स्वग्रहसापेक्ष- ग्रहसापेक्षग्रहसापेक्षग्रहकत्वम् चक्रकम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रक¦ पु॰ चक्रमिव कायति कै--क। तर्कभेदे। तल्लक्षणंस्वापेक्षणीयापेक्षितसापेक्षत्वनिबन्धनः प्रसङ्गश्चक्रकः” तर्के जगदीशः। अपेक्षा च ज्ञप्तौ उत्पत्तौ स्थितौ च। अन्योन्याश्रयशब्दे दर्शिते आपादके जन्यपदमन्तर्भाव्योदा-हरणम्। अपेक्षा चात्र साक्षात्परस्परासाधारणीग्राह्या” तर्के जगदीशः। तत्र ज्ञप्तौ एतद्घटज्ञानं यद्ये-तद्घटज्ञानजन्यज्ञानजन्यज्ञानजन्यं स्यात तदा एतद्घट-ज्ञानजन्यज्ञानजन्यज्ञानभिन्नं स्यात्। उत्पत्तौ घटोऽयंयद्येतद्घटजन्यजन्यजन्यः स्यात् तदा एतद्घटजन्यजन्यभिन्नः स्यात्। स्थितौ घटोऽयं यद्येतद्घटवृत्तिवृत्तिः स्यात्तथात्वेनोपकभ्येतेति।

२१ ऋषिभेदे पु॰ चक्रस्य गोत्रा-[Page2837-a+ 38] पत्यम् अश्वा॰ फञ्। चाक्रायण चक्रगोत्रापत्ये पुंस्त्री
“उशस्तिर्ह चाक्रायणः” छा॰ उ॰। कुण्डलकलितनगण-मिह सुलभं गन्धकुसुमरसविरचितबलयम्। चक्रमुरग-पतिवरपरिगणितं षोडशकलमतिसुललितभणितम्” इत्युक्तलक्षणे

२२ छन्दोभेदे चक्राकारे

२३ ददुरोगेचक्रमर्द्दः।

२४ मनस्तत्त्वे चक्रगदाधरशब्दे उदा॰। गिरिनद्या॰ ततः परं नदीनितम्बशब्दस्थनस्य वा णत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रक¦ m. (-कः) A logical form or proposition, arguing in a circle. E. कन् implying resemblance, added to the last.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रक [cakraka], a. [चक्रमिव कायति कै- क] Wheel-shaped, circular. -कः Arguing in circle (in logic).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रक mfn. resembling a wheel or circle , circular W.

चक्रक m. a kind of serpent(See. चक्र-मण्डलिन्) Sus3r. v , 4 , 34

चक्रक m. Dolichos biflorus L.

चक्रक m. N. of a ऋषिMBh. xiii , 253

चक्रक n. a particular way of fighting Hariv. iii , 124 , 19 ( v.l. चित्रक)

चक्रक n. arguing in a circle Pat.

चक्रक n. a crooked or fraudulent device , v .

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CAKRAKA : The son, a Brahmavādin, of Viśvāmitra. (Anuśāsana Parva, Chapter 4, Verse 64).


_______________________________
*7th word in right half of page 166 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चक्रक&oldid=429285" इत्यस्माद् प्रतिप्राप्तम्