नक्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्रम्, क्ली, (नक्रवत् आकृतिरस्त्यस्येति । अच् ।) अग्रदारु । झाणकाठ इति भाषा । नासिका । इति मेदिनी । रे, ५२ ॥

"https://sa.wiktionary.org/w/index.php?title=नक्रम्&oldid=143112" इत्यस्माद् प्रतिप्राप्तम्