छदनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छदनम्, क्ली, (छदति आच्छादयतीति । छद + ल्युः ।) पत्रम् । पक्षः । (यथा, महाभारते । ३ । १५८ । ६९ । “विमलस्फाठिकाभानि पाण्डरच्छदनैर्द्बिजैः । कलहंसैरुपेतानि सारसाभिरुतानि च ॥” छद + भावे ल्युट् ।) पिधानम् । इति मेदिनी । ने, ६५ ॥ तमालपत्रम् । इति राजनिर्घण्टः ॥ तेजपात इति भाषा ॥

"https://sa.wiktionary.org/w/index.php?title=छदनम्&oldid=134927" इत्यस्माद् प्रतिप्राप्तम्