जग्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्धम्, त्रि, (अद्यते स्म इति । अद् भक्षणे + क्तः । “अदो जग्धिर्लप्ति किति ।” २ । ४ । ३६ । इति जग्ध्यादेशः । इकार उच्चारणार्थः ।) भुक्तम् । इत्यमरः । ३ । २ । १११ ॥ (“स्निग्धं घनं कुटजवल्कमजन्तु जग्धम् ॥” इति वैद्यकचक्रपाणिसंग्रहेऽतीसाराधिकारे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्ध वि।

भक्षितम्

समानार्थक:भक्षित,चर्वित,लिप्त,प्रत्यवसित,गिलित,खादित,प्सात,अभ्यवहृत,अन्न,जग्ध,ग्रस्त,ग्लस्त,अशित,भुक्त

3।1।111।1।3

अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते। क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्ध¦ त्रि॰ अद--कर्म्मणि क्त।

१ भुक्ते अमरः मावे क्त।

२ भोजने न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्ध¦ mfn. (-ग्धः-ग्धा-ग्धं) Eaten. n. (-ग्धं) Food. E. अद् to eat, affix कर्मणि भावे वा क्त, and जग्ध substituted for the regular form.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्ध [jagdha], [अद् कर्मणि-क्त] Eaten. -ग्धम् A place where a person has eaten.

Eating, dinner, food.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्ध mfn. ( Pa1n2. 2-4 , 36 ) eaten RV. i , 140 , 2 AV. v , 29 , 5 S3Br. vi Mn. v , 125 MBh. vii , 4346

जग्ध mfn. exhausted by( instr. ) Hcar. v , 140

जग्ध n. a place where any one has eaten Pa1n2. 1-4 , 52 Va1rtt. 5 Pat.

जग्ध n. See. अप-, नृ-, परि-, प्रति-, वि-, सरंग-.

जग्ध जग्धि, etc. See. 2. जक्ष्.

"https://sa.wiktionary.org/w/index.php?title=जग्ध&oldid=375863" इत्यस्माद् प्रतिप्राप्तम्