उच्चार्य्यमाण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चार्य्यमाण¦ त्रि॰ उद् + चर--णिच्--कर्म्मणि शानच्। यस्योच्चारणं क्रियते तस्मिन् वर्ण्णादौ
“कस्मैचित् कार्य्यायो-च्चार्य्यमाणो वर्ण्णैत्संज्ञः, भुग्धबो॰। [Page1064-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चार्य्यमाण¦ mfn. (-णः-णा-णं) Being uttered or pronounced. E. उच्चर, causal form, शानच् aff.

"https://sa.wiktionary.org/w/index.php?title=उच्चार्य्यमाण&oldid=228265" इत्यस्माद् प्रतिप्राप्तम्