औड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औड¦ त्रि॰ उन्द--क नलोपः नि॰ दस्य ड स्वार्थेऽण्। आर्द्रेततः नडा॰ फक्। औडायन आर्द्रस्य युवापत्ये तस्यविषयोदेशः ऐषुकार्य्या॰ भक्तल्। ओडायनभक्त तदीयेविषये देशे

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औड [auḍa], a. Wet, moist.

"https://sa.wiktionary.org/w/index.php?title=औड&oldid=494195" इत्यस्माद् प्रतिप्राप्तम्