गजशिक्षा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजशिक्षा¦ स्त्री गजानां शिक्षा। गजचालनाभ्यासे
“तथैवगजशिक्षायां नीतिशास्त्रेषु पारगः” भा॰ आ॰

१०

९ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजशिक्षा/ गज--शिक्षा f. the knowledge or science of elephants , elephant-lore MBh. i , 4355.

"https://sa.wiktionary.org/w/index.php?title=गजशिक्षा&oldid=498728" इत्यस्माद् प्रतिप्राप्तम्