फलकिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकी, [न्] पुं, (फलकं फलकाकारोऽस्त्यस्येति । फलक + इनिः ।) मत्स्यभेदः । फलुइ इति भाषा । (गुणादिकमस्य फलिशब्दे ज्ञात- व्यम् ।) फलकान्विते, त्रि । इति मेदिनी । ने, १९ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकिन्¦ पु॰ फलकं तदाकारोऽस्त्यस्य इनि। (फलुइ)

१ मत्स्यभेदे

२ फलकान्विते त्रि॰ मेदि॰। फला झञ्जिरिष्ट-वृक्ष एव स्वार्थे क। फलका ततः चतुरर्थ्यां प्रेक्षा॰ इनि।

३ तद्वृक्षसमीपादौ त्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकिन्¦ mfn. (-की-किनी-कि) Having or being armed with a shield, &c. m. (-की) A sort of fish comonly Phalu4i. E. फलक as above and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकिन् [phalakin], a.

Boarded.

Armed with a shield. -m.

A wooden bench.

Sandal-wood (n. also).

(also फलिः and फल्लकिन्) A kind of small fish (Mystus Kapirat); L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकिन् mfn. having a board or a shield L.

फलकिन् mfn. v.l. for हलकिन्g. प्रे-क्षा-दि

फलकिन् m. a wooden bench( v.l. फलक) MBh.

फलकिन् m. a kind of fish L.

फलकिन् (prob. n. )sandal-wood L.

"https://sa.wiktionary.org/w/index.php?title=फलकिन्&oldid=376297" इत्यस्माद् प्रतिप्राप्तम्