एकदंष्ट्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदंष्ट्रः, पुं, (एका द्रंष्ट्रा यस्य । परशुरामेणैक- दन्तस्य उत्पाटनात् तथात्वम् ।) गणेशः । इति त्रिकाण्डशेषः ॥ (अस्य परशुरामकृतदन्तोत्पाट- नकथा एकदन्तशब्दे द्रष्टव्या ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदंष्ट्र¦ पु॰ एका दंष्ट्रा यस्य। गणेशे त्रिका॰। तस्य परशु-रामेणैकदन्तस्योत्पाटनात् तथात्वम् परशुरामेण त-द्दन्तस्योन्मूलनकथा च ब्रह्मवै॰ पु॰ गणेशखण्डे दर्शिता। शिवपार्व्वत्योः रहसि वर्त्तमानयोर्द्वारपालत्वेनस्थितेन गण्णपतिना परशुरामस्य शिवं द्रष्ट्रं अन्तःपुरमध्येजिगमिषोर्द्वाररोधे कृते तयोः कलहवादमुपवर्ण्ण्य
“चि-क्षेप पर्शुमव्यर्थ शिवतुल्यं तु तेजसा” इति गणेशं प्रति प-र्शुनिक्षेपमुक्त्वा
“निपत्य पर्शुर्वेशेन छित्वा दन्तं समूलकम्। जगाम रामहस्तं तु महादेववरेण च” इत्युक्त्वा
“पपात भूमौदन्तश्च महान्तं शब्दमुच्चरन्” इत्युक्तम् अत्र दन्त इत्ये-कवचननिर्द्देशात् एकर्स्यव दन्तस्य भग्नता प्रतीयते। एकदन्तादयोऽप्यत्र।
“कपिलश्चैकदन्तश्च” गणेशस्तवः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदंष्ट्र¦ m. (-ष्ट्रः) A name of GANESA. E. एक and दंष्ट्र a tooth, single toothed or tusked; the fellow being broken off in a scuffle by KARTIKEYA, or according to another legend by PARSURAMA; also एकदन्त।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदंष्ट्र/ एक--दंष्ट्र m. " single-tusked " , N. of गणेशL.

एकदंष्ट्र/ एक--दंष्ट्र m. a kind of fever L.

"https://sa.wiktionary.org/w/index.php?title=एकदंष्ट्र&oldid=493904" इत्यस्माद् प्रतिप्राप्तम्