दक्षिणाग्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाग्र¦ पु॰ दक्षिणस्यामग्रमस्य। दक्षिणदिग्भागस्थाग्रेकुशादौ
“अथ यान्यमून्युदीचीनाग्राणि तृणानि भवन्तिदक्षिणाग्राणि तानि करोति पितृदैवत्यमेवैनत्तत्करोति” शत॰ ब्रा॰

१२ ।

५ ।

१ ।

१२ ।
“उदगग्रान् दक्षिणाग्रान्करोतीति श्रुतेः” कात्या॰ श्रौ॰

४ ।

१० ।

१५ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाग्र¦ mfn. (-ग्रः-ग्रा-ग्रं) Pointing to the south, having the head or top to the south. E. दक्षिण, and अग्र end.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाग्र/ दक्षिणा mfn. having the points turned to the south S3Br. xii Ka1tyS3r. S3a1n3khS3r. Gobh. MBh. R.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणाग्र&oldid=414832" इत्यस्माद् प्रतिप्राप्तम्