छन्दोगब्राह्मण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोगब्राह्मण/ छन्दो--ग---ब्राह्मण n. = छान्दोग्य-ब्र्AitBr. iv , 18 Sa1y.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोगब्राह्मण न.
(छन्दोगानां ब्राह्मणम्) सामवेदियों का ब्राह्मण अर्थात् व्याख्यानात्मक ग्रन्थ, श्रौ.को. (सं.) II.511।

"https://sa.wiktionary.org/w/index.php?title=छन्दोगब्राह्मण&oldid=478378" इत्यस्माद् प्रतिप्राप्तम्