ऋतद्युम्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतद्युम्न¦ त्रि॰ ऋतं द्युम्नं कीर्त्तिदीप्तिर्वाऽस्य।

१ सत्येन दीप्य-माने

२ सत्ययशस्के च।
“ऋतं वदन्नृतद्युम्न! सत्यं वदन्तसत्यकर्मन्!” ऋ॰

९ ,

११

३ ,

४ । हे ऋतद्युम्न! ऋतेनदीप्यमान! सत्ययशस्क! वा” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतद्युम्न/ ऋत--द्युम्न ( voc. ) mfn. brilliant or glorious through divine truth RV. ix , 113 , 4.

"https://sa.wiktionary.org/w/index.php?title=ऋतद्युम्न&oldid=248411" इत्यस्माद् प्रतिप्राप्तम्