मकरमुख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरमुख/ मकर--मुख m. = मकरा-कार-धारिन्जल-निर्गमन-द्वार, जानू-र्-ध्वा-वयवL.

"https://sa.wiktionary.org/w/index.php?title=मकरमुख&oldid=311698" इत्यस्माद् प्रतिप्राप्तम्