शंतनु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंतनु/ शं--तनु mfn. ( शं-)wholesome for the body or the person(713088 -त्वn. ) TS.

शंतनु/ शं--तनु m. (also written शांतनु)N. of an ancient king with the patr. कौरव्य(he was fourteenth descendant of कुरु, son of प्रतीपand younger brother of देवापि, and usurped the sovereignty whilst the latter became a hermit ; he married गङ्गाand सत्य-वती; by the former he had a son named भीष्म, and by the latter चित्रा-ङ्गदand विचित्रवीर्यSee. IW. 375 ) RV. MBh. Hariv. etc.

शंतनु/ शं--तनु m. (with चक्र-वर्तिन्)N. of an author (son of उद्धरण, of the तोमरrace) Cat.

"https://sa.wiktionary.org/w/index.php?title=शंतनु&oldid=305249" इत्यस्माद् प्रतिप्राप्तम्