पुंलिङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुंलिङ्गम्, क्ली, (पुंसो लिङ्गं चिह्नम् ।) पुंचिह्नम् । शिश्नः । (यथा, महाभारते । ५ । १९४ । ३ । “किञ्चित् कालान्तरं दास्ये पुंलिङ्गं स्वमिदं तव । आगन्तव्यं त्वया काले सत्यञ्चैव वदस्व मे ॥”) शब्दवाचकतायाम्, पुं । इति जुमरः ॥ (पुंसो लिङ्गमस्येति । पुंलिङ्गविशिष्टे, त्रि । यथा, महा- भारते । ९ । ५८ । ५७ । “पुंलिङ्गा इव नार्य्यस्तु स्त्रीलिङ्गाः पुरुषाभवन् । दुर्य्योधने तदा राजन् ! पतिते तनये तव ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुंलिङ्ग¦ न॰

६ त॰।

१ पुरुषचिह्ने शिश्ने। पुंस इव लिङ्ग-मस्य।

२ पुंस्त्वबोधके शब्दभेदे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुंलिङ्ग¦ m. (-ङ्गः)
1. The male organ.
2. The masculine gender, (in grammar.) E. पुम् male, and लिङ्ग mark.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुंलिङ्ग/ पुं--लिङ्ग n. id. MBh.

पुंलिङ्ग/ पुं--लिङ्ग n. the male organ W.

पुंलिङ्ग/ पुं--लिङ्ग n. the masculine gender Kum. Sch.

पुंलिङ्ग/ पुं--लिङ्ग mf( आ)n. having the mark of a man AgP.

पुंलिङ्ग/ पुं--लिङ्ग mf( आ)n. (in gram.) being masculine

"https://sa.wiktionary.org/w/index.php?title=पुंलिङ्ग&oldid=500975" इत्यस्माद् प्रतिप्राप्तम्