वक्तव्यत्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्तव्यत्व/ वक्तव्य--त्व n. the state of being fit or proper to be said or spoken or spoken to or about or against , reproachableness , blamableness , the having a bad name , accountableness or subjection to , dependence Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=वक्तव्यत्व&oldid=233295" इत्यस्माद् प्रतिप्राप्तम्