तत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्, व्य, हेतुः । इत्यमरः । ३ । ४ । ३ ॥ (यथा, रघुः । ३ । ४६ । “तदङ्गमग्र्यं मघवन् ! महाक्रतो- रमुं तुरङ्गं प्रतिमोक्तुमर्हसि ॥”)

तत्, [द्] त्रि, बुद्धिस्थपरामर्शः । सेइ इति भाषा । सर्व्वनामशब्दोऽयम् । इति व्याकरणम् ॥ (यथा, किरातार्ज्जुनीये । २ । २ । “अपि वागधिपस्य दुर्व्वचं वचनन्तद्विदधीत विस्मयम् ॥”)

तत्, क्ली, ब्रह्मणो नामविशेषः । यथा, -- “ओ~ तत् सदिति निर्द्देशो ब्रह्मणस्त्रिविधः स्मृतः । ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्त्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः । दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥” इति श्रीभगवद्गीतायाम् । १७ । २३-२५ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्¦ त्रि॰ तन + क्विप् अन्त्यलोपे तुक्। विस्तारवे अमरः। परीतत् मुग्ध॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्¦ ind. Therefore, thence, the consequent or correlative to यत्। E. तन् to spread, or extend, affix क्विप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत् for तद्. See. col. 3.

तत् I. तत. See. तन्

तत् in comp. for तद्.

तत् mfn. ifc. See. परी-

तत् mfn. See. पुरी-तत्.

"https://sa.wiktionary.org/w/index.php?title=तत्&oldid=499845" इत्यस्माद् प्रतिप्राप्तम्