छलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छलः [chalḥ] लम् [lam], लम् [छल्-अच्]

Fraud, trick, deceit, deception; विद्महे शठ पलायनच्छलानि R.19.31; छलमत्र न गृह्यते Mk. 9.18; Y.1.61; Ms.8.49,187; Amaru.16; Śi.13.11.

Roguery, knavery.

A plea, pretext, guise, semblance (often used in this sense to denote an उत्प्रेक्षा); असुरक्षाहि बहुच्छलाः श्रियः Ki.2.39; परिखावलयच्छलेन या न परेषां ग्रहणस्य गोचरा N.2.95; प्रत्यर्प्य पूजामुपदाच्छलेन R.7.3; 6.54;16.28; Bk.1.1; Amaru.15; Māl.9.1.

Intention.

Wickedness.

A family.

Design, device.

Fiction, circumvention.

Deceitful disputation, perverting the sense of words; विधर्मः परधर्मश्च आभास उपमा छलः । अधर्मशाखाः पञ्चेमा धर्मज्ञो$धर्मवत् त्यजेत् Bhāg.7.15.12.

Difficult subject; ब्रह्म हि प्रचुरच्छलम् Mb.12.328.6.

"https://sa.wiktionary.org/w/index.php?title=छलः&oldid=373258" इत्यस्माद् प्रतिप्राप्तम्