धनर्च

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनर्च¦ पु॰ धनार्थमर्चा यस्य वेदे सक॰। धनार्थार्चायुक्तेवह्नौ
“नार्वणं धनर्चम्” ऋ॰

१० ।

४६

५ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनर्च/ धन--र्च ( RV. )

"https://sa.wiktionary.org/w/index.php?title=धनर्च&oldid=324418" इत्यस्माद् प्रतिप्राप्तम्