उच्छ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छ, इ श उञ्छे । इति कविकल्पद्रुमः ॥ (तुदां- इदित् -परं -सकं -सेट् ।) ह्रस्वादिः । इ उञ्छति । श उञ्छती उञ्छन्ती । उञ्छ उद्धृतशस्यस्य शेषाप- हरणम् । (यथा, हलायुधः । “सुलभं शस्यमुञ्छन्ति यद्देशे ब्रतिनो द्विजाः” । उञ्छः स्फोटनमित्येके । इति दुर्गादासः ॥

उच्छ, ई श बन्धे । समापने अतिक्रमे । वर्जने । इति कविकल्पद्रुमः । (तुदां-परं-सकं-सेट् ।) ई उष्टः । श उच्छती उच्छन्ती । चत्वारोऽर्थाः । समापने । (अक्त०) उच्छति रात्रिः । “भरण्यां व्युष्टायामुषसि जनयासास तनयम्” । व्युष्टायां समाप्तायामित्यर्थः । इति दुर्गादासः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छ¦ r. 1st and 6th cls. (इ) उच्छि (उञ्छतिः)
1. To glean.
2. To gather little by little. (ई) उच्छी (उच्छति) or usually with वि prefixed (व्युच्छति)
1. To end or terminate, to leave off.
2. To finish or conclude.
3. To pass or quit.
4. To bind. With प्र, to wipe off.

"https://sa.wiktionary.org/w/index.php?title=उच्छ&oldid=228422" इत्यस्माद् प्रतिप्राप्तम्