शकुनिवाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुनिवाद¦ m. (-दः)
1. The sound of a bird.
2. The crowing of a cock.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकुनिवाद/ शकुनि--वाद m. the first song of birds (or of a partic. bird) at dawn( accord. to some " the crowing of a cock ") AitBr.

"https://sa.wiktionary.org/w/index.php?title=शकुनिवाद&oldid=306136" इत्यस्माद् प्रतिप्राप्तम्