ऐक्षवम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्षवम्, त्रि, (इक्षोर्विकारः । इक्षु + अण् ।) इक्षु- विकारः । इक्षुसम्बन्धिगुडादि । इति स्मृतिः ॥ (अस्य गुणादय इक्षुशब्दे ज्ञातव्याः ॥)

ऐक्षवम्, क्ली, (इक्षोर्भवम् । इक्षु + अण् ।) इक्षुभव- गुडादि । यथा, -- “कदली लवणी धात्री फलान्यगुडमैक्षवम् । अतैलपक्वं मुनयो हविष्यान्नं विदुर्ब्बुधाः” ॥ इति तिथ्यादितत्त्वम् ॥ इक्षुगुडादिगुणा इक्षुशब्दे ज्ञातव्याः ॥)

"https://sa.wiktionary.org/w/index.php?title=ऐक्षवम्&oldid=121270" इत्यस्माद् प्रतिप्राप्तम्