नक्षत्रवीथि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रवीथि¦ स्त्री नक्षत्रैस्तद्भेदैः कृता वीथिः शा॰ त॰। गमनस्थाने नक्षत्रविशेष{??}तायां वीथौ तद्भेदादिकं वृ॰ सं॰

९ अ॰ उक्तं यथा
“नागगजैरावतवृषगोजरद्गवमृगाजदहनाख्याः। अश्वि-न्याद्याः कैश्चित् त्रिभाः क्रमाद्वी{??}यः अथिताः। नागातु पवनयाम्यानलानि, पैतामहात्त्रिभास्तिस्यः। गोवीथ्या-मश्विन्यः पौष्णं द्वे चापि भाद्रपदे। जारद्गव्यां श्रव-णात् त्रिभं भृमाख्या त्रिभं च मैत्राद्यम्। हस्तविशा-णात्वाष्ट्राण्यजेत्यषाढाद्वयं दहना। तिस्रस्तिसस्तासां क्र-मादुदङ्मध्ययाम्यमार्गस्याः। तासामप्युत्तरमध्यदक्षि-णस्थितैकैका। वीधीमार्गानपरे कथयन्ति यथा स्थिताभमार्गस्य। नक्षत्राणां तारा याम्योत्तरमध्यमास्तद्वत्। उत्तरमार्गो याम्यादि

२ र्निगदितो मध्यमस्तु भाग्याद्यः

१० । दक्षिणमार्गोऽषाढादिः कैश्चिदेवं कृता मार्नाः। ज्यो-तिषमागमशास्त्रं विप्रतिपत्तौ न योग्यमस्याकम्। स्वय-मेव विकल्पयितुं किन्तु बहूनां मतं वक्ष्ये। उत्तरवीथिपुशुक्रः सुभिक्षशिवकृद्गतोऽस्तमुदयं वा। मध्यासु मध्य-कवदः कष्टफलो दक्षिणस्थासु। अत्युत्तमोत्तमोनं सम-मध्यस्य नमधमकष्टफलम्। कष्टतमं सौम्याद्यासु वीथिषुप्रधाक्रमं ब्रूयात्”।

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रवीथि&oldid=338528" इत्यस्माद् प्रतिप्राप्तम्