स्थापत्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थापत्यः, पुं, (स्थपतिरेव । स्थपति + ष्यञ् ।) अन्तःपुररक्षकः । इत्यमरः । २ । ८ । ८ ॥ स्थपते- र्भावे, क्ली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थापत्य पुं।

अन्तःपुरस्य_रक्षाधिकारी

समानार्थक:सौविदल्ल,कञ्चुकिन्,स्थापत्य,सौविद

2।8।8।2।3

अन्तःपुरे त्वधिकृतः स्यादन्तर्वंशिको जनः। सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते॥

स्वामी : राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थापत्य¦ पु॰ स्थपतिरेव स्वार्थे ष्यञ्।

१ चन्तःपुररक्षक कञ्चु-किप्रभृतौ अमरः। तस्य भावः ष्यञ्।

२ स्थपतिधर्म न॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थापत्य¦ m. (-त्यः) A guard of the women's apartments. n. (-त्यं) Archi- tecture, building. E. स्था who stays, (in the harem, such as the wife or concubine of a man of rank,) पति master, ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थापत्यः [sthāpatyḥ], [स्थपतिरेव स्वार्थे ष्यञ्] A guard of the women's apartments, chamberlain; स्थापत्यैर्न स्म वित्तस्ते वर्षीयस्त्वचलत्करैः N.2.138.

त्यम् The office of the governor of a district.

Architecture, building, erecting; स्थापत्यं चासृजद्वेदं क्रमात् पूर्वादिभिर्मुखैः Bhāg.3.12.38. -Comp. -वेदः the science of architecture (one of four उपवेदs).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थापत्य m. (fr. स्थपति)a guard of the women's apartments L.

स्थापत्य n. the office of the governor of a district Pan5cavBr.

स्थापत्य n. architecture , building , erecting R. BhP.

"https://sa.wiktionary.org/w/index.php?title=स्थापत्य&oldid=254010" इत्यस्माद् प्रतिप्राप्तम्