ऐकमत्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकमत्य¦ न॰ एकं मतं येषां तेषां भावः ष्यञ्। तुल्यसम्मतौ
“स्वर्गामिणस्तस्य तमैकमत्यात्” रघुः।
“ऐकमत्यं हि नो-राजन्! सर्वेषामेव लक्षये” भा॰ व॰

७ अ॰।
“ऐकमत्यञ्चसर्वस्य जनस्याथ नृपं प्रति” भा॰ व॰

२९

८ अ॰।
“सु-हृदश्चैकमत्यात्” भा॰ उ॰

२२ अ॰।
“क्वैकमत्यं महा-धियाम्” नीतिः। ऐकमत्यमत्रास्ति अच्। ऐकमत्ययुक्तेत्रि॰।
“गर्हेतान्योन्यमतयो मस्त्रिणो ब्रुवते सदा। नचैकमत्यः शेषोऽस्ति मन्त्रः सोऽधम उच्यते” रामा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकमत्य¦ n. (-त्यं) Consent, concurrence, sameness of doctrine or opinion. E. एक one, मत minded, ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकमत्यम् [aikamatyam], Unanimity, agreement, sameness of opinion; ऐकमत्यादमात्यवर्गः साकेतनाथं विधिवच्चकार R.18.36; अत्र सर्वेषामैकमत्यम् H.1 all are unanimous on this point.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकमत्य n. (fr. एक-मत) , unanimity , conformity or sameness of opinions MBh. Ragh. Ra1jat. etc.

ऐकमत्य mfn. having conformity of opinions , conforming , agreeing R. v.

"https://sa.wiktionary.org/w/index.php?title=ऐकमत्य&oldid=494064" इत्यस्माद् प्रतिप्राप्तम्