आकृष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृष्टम्, त्रि, (आङ् + कृष् + कर्म्मणि + क्तः ।) कृताकर्षणं । आकर्षितं ॥ (प्रलोभितः, मुग्धः । यथा हितोपदेशे । “ततो लोभाकृष्टेन केनचित् पान्थेनालोचितं” ॥ इति)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृष्ट¦ त्रि॰ आ + कृष--क्त। कृताकर्षणे।
“नाकृष्टं न चटङ्कितं न नमितं नोत्थापितं स्थानतः” महाना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Pulled, drawn.
2. Attracted. E. आङ् before कृष् to drag, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृष्ट [ākṛṣṭa], a. Attracted, pulled; नाकृष्टं न च टाङ्कितं न नमितं नोत्थापितं स्थानतः Mahān.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृष्ट/ आ-कृष्ट mfn. drawn , pulled , attracted.

"https://sa.wiktionary.org/w/index.php?title=आकृष्ट&oldid=490277" इत्यस्माद् प्रतिप्राप्तम्