एकमति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकमति¦ स्त्री एका मतिः। एकस्यां मतौ
“तथा मनुर्वोभगवान् पितामहोयमेकमत्या पुरुदक्षिणैर्मखैः”

४ ,

१ ,

२४ , एका मतिर्यस्य।

२ एकविषयमतियुक्ते
“तैरेकमतिभिर्भूत्वयच्चोक्तं शास्त्रमुत्तमम्” भा॰ शा॰

३३

७ अ॰। मतेरेकत्वञ्च एकरूपविषयावलम्बनं विरीतविषयानवलम्बनञ्चतस्य भावः ष्यञ्। ऐकमत्य एकविषयज्ञाने विसंवादिज्ञानाभावे च
“क्वैकमत्यं महाधियाम्” पुरा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकमति/ एक--मति f. concentration of mind BhP.

एकमति/ एक--मति mfn. unanimous MBh. Sus3r. Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=एकमति&oldid=493931" इत्यस्माद् प्रतिप्राप्तम्