खङ्कर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्करः, पुं, (खन्यते कङ्कतिकया इति । खन् दारणे + क्विप् । कीर्य्यते विकीर्य्यते इति । कॄ विक्षेपे + अप् । ततः कर्म्मधारयः ।) चूर्णकुन्तलः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्कर¦ पु॰ खन्यते खन--क्विप् कीर्य्यते क--अप् कर्मधा॰। चूर्णकुन्तले हेमच॰। [Page2455-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्कर¦ m. (-रः) A curl, a lock of hair.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खङ्करः [khaṅkarḥ], (also खङ्खरः) A curl, a lock of hair.

"https://sa.wiktionary.org/w/index.php?title=खङ्कर&oldid=313989" इत्यस्माद् प्रतिप्राप्तम्