खट्वा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वा, स्त्रा, (खट्यते काङ्क्ष्यते शयनार्थिभिरिति । खट् काङ्क्षायां + “अशूप्रुषिलटीति ।” उणां १ । १५१ । इति क्वन् ।) काष्ठादिरचितशय्या- धारः । खाट् इति भाषा । तत्पर्य्यायः । शय- नम् २ मञ्चः ३ पर्य्यङ्कः ४ पल्यङ्कः ५ । इत्यमरः । २ । ६ । १३८ ॥ तल्पम् ६ शयः ७ । इति शब्द- रत्नावली ॥ * ॥ तद्युक्तिर्यथा, -- “अष्टाभिः काष्ठखण्डैश्च खट्वेति प्रतिचक्षते ॥” अथैषां नामानि । “तिष्ठेत् यदालम्ब्य खट्वा तज्ज्ञेयं चरणाह्वयम् । शिरःस्थं व्युपधानं स्यात् अधःस्थं स्यात् निरूपकम् ॥ आलिङ्गने उभे पार्श्वे प्राह भोजमहीपतिः । आलिङ्गने चतुर्हस्ते व्युपधाननिरूपके ॥ तदर्द्धेन तदर्द्धेन चत्वारश्चरणा इति । सर्व्वषोडशिका खट्वा सर्व्वत्राभयदायिका ॥ आलिङ्गने सार्द्धवेदे व्युपधाननिरूपके । सार्द्धद्वये च चरणा हस्तैकपरिसम्मिताः ॥ सर्व्वाष्टादशका खट्वा सर्व्वकामफलप्रदा । आलिङ्गने पञ्चहस्ते व्युपधाने निरूपके ॥ तदर्धेन तदर्द्धेन चत्वारश्चरणा इति । सर्व्वविंशतिका खट्वा धनधान्यजयप्रदा ॥ आलिङ्गने पञ्चहस्ते व्युपधाने निरूपके । त्रिहस्तसम्मिते पादा हस्तैकपरिसम्मिताः ॥ सर्व्वविंशतिका खट्वा एवमप्युपजायते । आलिङ्गने सार्द्धपञ्चे व्युपधाने निरूपके ॥ तदर्द्धेन तदर्द्धेन चत्वारश्चरणा इति । सर्व्वद्वाविंशिका खट्वा सर्व्वसम्पत्प्रदायिनी ॥ आलिङ्गने च षड्ढस्ते व्युपधाने निरूपके । त्रिहस्तसम्मिते पादाश्चत्वारश्चरणा इति ॥ चतुर्विंशतिका खट्वा सर्व्वरोगक्षयङ्करी । आलिङ्गने सप्तहस्ते व्युपधाने निरूपके ॥ त्रिहस्ते सार्द्धहस्ताश्च चत्वारश्चरणा इति । सर्व्वषड्विंशिका खट्वा सर्व्वसौभाग्यकारिका ॥ आलिङ्गने सार्द्धसप्ते व्युपधाने निरूपके । सार्द्धत्रिहस्ते सार्द्धाश्च चत्वारश्चरणा इति ॥ सर्व्वाष्टाविंशिका खट्वा सर्व्वभोगप्रदायिका । आलिङ्गने चाष्टहस्ते व्युपधाने निरूपके ॥ चतुर्हस्ते सार्द्धहस्ताश्चत्वारश्चरणा इति । सर्व्वत्रिंशतिका खट्वा सर्व्वकामार्थदायिनी ॥ एवमष्टविधाः खट्वाः समासेनोपदर्शिताः । आदित्यादिदशाजानां नृणां सम्पत्तिदायिकाः ॥ कार्य्याः शिल्पिभिरेतासु विविधाकृतिकल्पनाः । सर्व्वषोडशिका खट्वा सर्व्वेषामेव युज्यते ॥ अष्टौ खण्डानि यस्याः स्युश्चतुर्हस्तयुतानि च । श्रीसर्व्वमङ्गला नाम खट्वैषा पृथिवीपतेः ॥ इयं यदा सच्छदना तदा सर्व्वजयाभिधा । यात्रासिद्धिः सर्व्वसिद्धिर्विजया चाष्टमङ्गला ॥ * ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वा स्त्री।

पर्यङ्कः

समानार्थक:मञ्च,पर्यङ्क,पल्यङ्क,खट्वा,परिकर

2।6।138।1।5

शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः। गेन्दुकः कन्दुको दीपः प्रदीपः पीठमासनम्.।

सम्बन्धि1 : मनुष्यः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वा¦ स्त्री खट्यते निद्रालुभिः खट--आकाङ्क्षायाम् क्वुन्। [Page2458-a+ 38] काष्ठनिर्मिते शयनसाधने द्रव्यभेदे। तस्या अङ्गादिनिरू-पणेन रचनाप्रकारः आकारादिभेदेन नामभेदादिकंच युक्तिकल्पतरौ उक्तं यथा(
“अष्टाभिः काष्ठखण्डैश्च खट्वेति प्रतिचक्षते। तिष्ठेत् यदालम्ब्य खट्वा तज्ज्ञेयं चरणाह्वयम्। शिरःस्थं व्युपधानं स्यात् अधःस्थं स्यात् निरूपकम्। अ लिङ्गने उभे पार्श्वे प्राह भोजमहीपतिः। आलिङ्गने चतुर्हस्ते व्युपधाननिरूपके। तदर्द्धेन, तदर्द्धेनचत्वारश्चरणा इति। सर्वषोडशिका खट्वा सर्वत्रा-भयदायिका। आलिङ्गने सार्द्धवेदे व्युपधाननिरूपके। साद्धेद्वये, च चरणा हस्तैकपरिसम्मिताः। सर्वाष्टा-दशिका खटा सर्वकामफलप्रदा। आलिङ्गने पञ्चहस्तेव्युपधाने निरूपके। तदर्द्धेन, तदर्द्धेन चत्वारश्चरणाइति। सर्वविंशतिका खट्वा धनधान्यजयप्रदा। आलि-ङ्गने पञ्चहस्ते व्युपधाने निरूपके। त्रिहस्तसम्मितेपादा हस्तैकपरिसम्मिताः। सर्वैकविंशिका खट्वाएव-मप्युपजायते। आलिङ्गने सार्द्धपञ्चे व्युपधाने निरू-पके। तदर्द्धेन, तदर्द्धेन चत्वारश्चरणा इति। सर्व-द्वाविंशिका खट्वा सर्वसम्पत्प्रदायिनी। आलिङ्गने चपड्ढस्ते व्युपधाने निरूपके। त्रिहस्तसम्मिते, पादाश्चतारश्चरणा इति। चतुर्विंशतिका खट्वा सर्वरोग-क्षयङ्करी। आलिङ्गने सप्तहस्ते व्युपधाने निरूपके। त्रिहस्ते, सार्द्धहस्ताश्च चत्वारश्चरणा इति। सर्वषड्-विंशिका खट्वा सर्वसौभाग्यकारिका। आलिङ्गनेसार्द्धसप्ते व्युपधाने निरूपके। सार्द्धत्रिहस्त, सार्द्ध्वाश्चचत्वारश्चरणा इति। सर्वाष्टाविंशिका खट्वा सर्वभोग-प्रदायिका। आलिङ्कने चाष्टहस्ते व्युपधाने निरू-पके। चतुर्हस्ते, सार्द्धहस्ताश्चत्वारश्चरणा इति। सर्व-त्रिंशतिका खट्वा सर्वकामार्धदायिनी। एवमष्टविधाःखट्वाः समासेनोपदर्शिताः। आदित्यादिदशाजानांनृणां सम्पत्तिदायिकाः। कार्य्याः शिल्पिभिरेतासुविबिधाकृतिकल्पनाः। सर्वषोडशिका खट्वा सर्वेषामेवयुज्यने। अष्टौ खण्डानि यस्याः स्युश्चतुर्हस्तयुतानिच। श्रीसर्व्वमङ्गला नाम खट्वैपा पृथिवीपतेः। इयं यदा सत्यदना तदा सर्वजयाभिधा। यात्रासिद्धिः सर्वसिद्धिर्वजया चाष्टमङ्गला॥ एकैकहस्तवृद्व्या तु भवेग्यद्वमतःपरम्। जयोऽथ मङ्गलः प्रेयान्चित्रकान्तः परोमहान्॥ एकैकहस्तवृद्ध्व्या तु मञ्चाना[Page2458-b+ 38] मिति लक्षणम्। सा तुङ्गा ह्यतितुङ्गा च शिखरी विषयेक्षणा। एकैकहस्तवृद्ध्या तु टङ्क इत्यभिधीयते। यात्रासिद्धिं समारभ्य येऽमी षोडश कीर्त्तिताः। आ-दित्यादिदशाजानामाद्यन्तैकद्वयं क्रमात्। दूरदर्शीदीर्घदर्शी दुर्ल्लङ्घ्योऽथ दुरासदः। यथोत्तरं दशगुणाःपादैकपरिणाहिनः। प्रासादसंज्ञकाः कार्य्या राज्ञासुखममीप्सता। चत्वारस्ते च सर्वेषां भूपतीनां सुखा-वहाः”। भोजमते तु
“सर्वत्रिंशतिकां यावत् आरम्योभयषोडशीम्। खट्वानामिति नामानि अष्टौ हस्तद्वया-धिकाः। मङ्गला विजया पुष्टिः क्षमा तुष्टिः सुखा-सनम्। प्रचण्डा सर्वतोभद्रा खट्वानामाष्टकं विदुः”। ज्योतिःपराशरसंहितायां तु
“अष्टाभिः काष्ठख-ण्डैस्तु योऽङ्गपिण्डोऽभिजायते। स चेत् समो भवेत्खट्वा प्रणस्या स्यादतोऽन्यथा। समे सर्वा सस्पत्ति-र्विषमे विषमास्पदम्। तस्मात् खद्वाङ्गपिण्डोयः समःकार्य्यः स सूरिभिः”। तस्या दोषगुणा यथा
“खट्वायांयो गुणोदोषोमानञ्च परिकीर्त्तितम्। तेनैव खट्वा काष्ठोत्थातथैव गुणमावहेत्। अनेनैव विधानेन कार्य्यं वहुविधास-नम्। विना नौकासमं कार्य्यं सर्वत्रैवासनं गुरु” युक्तिक॰। वृहत्मंहितायां

७९ अ॰ तस्याः काष्ठविशेषेण शुभाशुभ-दायकत्वादिकं नामभेदास्तत्त्फलञ्चोक्तं यथा
“सर्वस्य सर्वकालं यस्मादुपयोगमेति शास्त्रविदाम्। राज्ञांविशेषतोऽतः शयनासनलक्षणं वक्ष्ये। असनस्यन्दन-चन्दनहरिद्रसुरदारुतिन्दुकीशालाः। काश्मर्यञ्जनपद्मक-शाका वा शिंशपा च शुभाः। अशनिजलानिलहस्ति-प्रपातिता मधुबिहङ्गकृतनिलयाः। चैत्यश्मशानपथिजो-र्ध्वशुष्कवल्लीनिबद्धाश्च। कण्टकिनो वा ये म्युर्महानदी-सङ्गमोद्भवा ये च। सुरभवनजाश्च न शुभा ये चाप-रयाम्य दक्पतिताः। प्रतिसिद्धवृक्षनिर्नितशयनासनमेव-नात् कुलविनाशः। व्याधिभयव्ययकनहा भवन्त्यनर्थाश्चनैकविधाः। पूर्वच्छिन्नं यदि वा दारु भवेत्तत्परीक्ष्य-मारम्भे। यद्यारोहेत्तस्मिन् कुमारकः पुत्रपशुदं तत्। सितकुतुममत्तवारणदध्यक्षतपूर्णकम्भरत्न नि। नङ्गखा-न्यन्यानि च दृष्ट्वारम्भे शुभं ज्ञेयम्। कर्माङ्गलं यवाष्टक-सुदरासक्तं तुषैः परित्यक्तम्। अङ्गुलशतं नृपाणां महतीशय्या जयाय कृता। नवतिः सैव षडूना द्वादशहीनात्रिपट कहीना च। नृपात्रमन्त्रिषलपतिपुरोधसां स्य-र्यवासङ्ख्यम्। अर्ज्ञनतोऽष्टांशोनं विष्कुम्भो विश्व-[Page2459-a+ 38] कर्मणा प्रोक्तः। आयामत्र्यंशसमः पादोच्छ्रायः सकुक्षि-शिराः। यः सर्वः श्रीपर्ण्याः पर्यङ्को निर्मितः स धन-दाता। असनकृतो रोगहरस्तिन्दुकसारेण वित्तकरः। यः केवलशिंशपया विनिर्मितो बहुविधं स वृद्धिकरः। चन्दनमयो रिपुघ्नो धर्मयशोदीर्घजीवितकृत्। यः पद्म-कपर्यङ्कः स दीर्घमायुः श्रियं श्रुतं वित्तम्। कुरुते,शालेन कृतः कल्याणं शाकरचितश्च। केवलचन्दनरचितंकाञ्चनगुप्तं विचित्ररत्नयुतम्। अध्यासनपर्यङ्कं विबुधै-रपि पूज्यते नृपतिः! अत्येन समायुक्ता न तिन्दुकीशिंशपा च शुभफलदा। न श्रीपर्णी न च देवदारुवृक्षोन चाप्यसनः। शुभदौ तु शाकशालौ परस्परं संयुतौपृथक् चैव। तद्वत् पृथक् प्रशस्तौ सहितौ च हरिद्रकक-दम्बौ। सर्वः स्पन्दनरचितो न शुभः प्राणान् हिनस्तिचाम्रकृतः। असनोऽन्यदारुसहितः क्षिप्रं दोषान् करोतिबहूत्। आम्रस्यन्दनचन्दनवृक्षाणां स्यन्दनाच्छभाःपादाः। फलतरुणा शयनासनमिष्टफलं भवति सर्वेण। गजदन्तः सर्वेषां प्रोक्ततरूणां प्रशस्यते योगे। कार्य्योऽल-ङ्कारविधिर्गजदन्तेन प्रशस्तेन। दन्तस्य मूलपरिधिं द्वि-रायतं प्रोझ्य कल्पयेच्छेषम्। अधिकमनूपचराणांन्यूनं गिरिचारिणां किञ्चित्। श्रीवत्सवर्द्धमानच्छत्र-ध्वजचामरानुरूपेषु। छेदे दृष्टेष्वरोगविजयधनवृद्धि-सौख्यानि॥ प्रहरणसदृशेषु जयो नन्द्यावर्त्ते प्रनष्ट-देशाप्तिः। लोष्टे त्वलब्धपूर्वस्य भवति देशस्य सम्प्राप्तिः। स्त्रोरूपे स्वविनाशो भृङ्गारेऽभ्युत्थिते सुतोत्पत्तिः। कुम्भेननिधिप्राप्तिर्यात्राविघ्नं च दण्डेन। कृकलासकपिभुजङ्गे-ष्वसुभिक्षव्याधयो रिपुवशत्वम्। गृध्रोलूकध्वाङ्क्षश्येना-कारेषु जनमरकः। पाशेऽथ वा कबन्धे नृपमृत्युर्जन-विपत् स्रुते रक्ते। कृष्णे श्यावे रूक्षे दुर्गन्धे चाशुभंभबति। शुक्लः समः सुगन्धिः स्निग्धश्च शुभाबहो भवे-च्छेदः। अशुभशुभच्छेदा ये शयनेष्वपि ते तथा फलदाः। ईषायोगे दारु प्रदक्षिणाग्रं प्रशस्तमाचार्यैः। अपसव्यै-कदिगग्रे भवति भयं भूतसं जनितम्। एकेनावाक्छि-रसा भवति हि पादेन पादवैफल्यम्। द्वाभ्यां नजीर्यतेऽन्नं त्रिचतुर्भिः क्लेशबधबन्धाः। सुषिरेऽथ वाविवर्ण ग्रन्थौ पादस्य शीर्षगे व्याधिः। पादे कुम्भो यश्चग्रन्थौ तस्मिन्नुदररोगः। कुम्भाधस्ताज्जङ्घा तत्र कृतोजङ्घयोः करोति भयम्। तस्याश्चाधारोऽधः क्षयकृद्द्रव्यख तत्र कृतः। खुरदेशे यो ग्रन्थिः खुरिणां पीडा-[Page2459-b+ 38] करः स निर्दिष्टः। ईषाशीर्षगयश्च त्रिभागसंस्थो भवेन्नशुभः। निष्कुटमथ कोलाक्षं शूकरनयनं च वत्सनामंच। कालकमन्यद्धुन्धुकमिति कथितश्छिद्रसङ्क्षेपः। घटवत् सुषिरं मध्ये सङ्कटमास्ये च निष्कुटं छिद्रम्। निष्पावमाषमात्रं नीलं छिद्रं च कोलाक्षम्। शूकर-नयनं विषमं विवर्णमध्यर्धपर्वदीर्घं च। वामावर्त्तं भिन्नंपर्वमितं वत्सनाभाख्यम्। कालकसञ्ज्ञं कृष्णं धुन्धुक-मिति यद्भवेद्विनिर्भिन्नम्। दारुसवर्णं छिद्रं न तथापापं समुद्दिष्टम्। निकुटसञ्ज्ञे द्रव्यक्षयस्तु कोलेक्षणेकुलध्वंसः। शस्त्रभयं शूकरके रोगभयं वत्सनाभाख्ये। कालकधुन्धुकसञ्ज्ञं कीटैर्विद्धं च न शुभदं छिद्रम्। सर्वं ग्रन्थिप्रचुरं सर्वत्र न शोभनं दारु। एकद्रुमेणधन्यं वृक्षद्वयनिर्मितं च धन्यतरम्। त्रिभिरात्मजवृद्धिकरंचतुर्भिरर्थो यशश्चाग्य्रम्। पञ्चवनस्पतिरचिते पञ्चत्वंयाति तत्र यः शेते। षट्सप्ताष्टतरूणां काष्ठैर्घटितेकुलविनाशः” वृ॰ सं॰। सुश्रुतोक्तेषु चतुर्द्दशसु व्रणबन्धविशेषेषु खट्वाकारे

२ बन्धभेदे
“तत्र कोशदामस्वस्तिकानुवेल्लितप्रतोलीमण्डलस्थगिकायम-कखट्वाचीनविबन्धवितानगोफणाः पञ्चाङ्गी चेति चतुर्दश-बन्धविशेषाः। तेषां नामभिरेवाकृतयः प्रायेण व्याख्यातः” तस्य वन्धस्योपयोगस्तत्रैवोक्तो यथा
“हनुशङ्खगण्डेषु खट्वाम्”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वा¦ f. (-ट्वा)
1. A bedstead, a cot, a couch.
2. A hammock, a swing E. खट्ट् to hide, Unadi affix कन्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वा [khaṭvā], [खट्-क्कुन्; cf. Uṇ.1.15]

A bed-stead, couch, cot; सहखट्वासनं चैव सर्वं संग्रहणं स्मृतम् Ms.8.357.

A swing, hammock.

A kind of bandage.

Comp. अङ्गः a club or staff with a skull at the top considered as the weapon of Śiva and carried by ascetics and Yogins; Māl.5.4,23.

N. of Dilīpa; ˚धर, ˚भृत् an epithet of Śiva. -अङ्गिन् m. an epithet of Śiva; Bhāg. 4.19.2. -आप्लुतः, -आरूढ a.

lying on a bed.

low, vile.

abandoned, wicked.

silly, stupid.

erring, going wrong or astray; खट्वारूढो जाल्मः । नाति व्रतवान् Mbh. on P.II.1.26. खट्वारूढः प्रभादवान् Bk.5.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खट्वा f. a bedstead , couch , cot Kaus3. Mn. viii , 357 etc. ( खत्वां समारूढ, lying on the sick-bed MBh. v , 1474=xii , 10599 )

खट्वा f. a swing , hammock L.

खट्वा f. a kind of bandage Sus3r.

खट्वा f. N. of a plant( कोल-शिम्बी) L.

"https://sa.wiktionary.org/w/index.php?title=खट्वा&oldid=498300" इत्यस्माद् प्रतिप्राप्तम्