दृष्टि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृष्टिः, स्त्री, (पश्यत्यनेनेति । दृश् + करणे क्तिन् ।) चक्षुः । इत्यमरः । २ । ६ । ९३ ॥ (यथा, साहित्य- दर्पणे । ३ । ६८ । “दृष्टा दृष्टिमधोददाति कुरुते नालापमाभा- षिता ॥”) बुद्धिः । (दृश् + भावे + क्तिन् ।) दर्शनम् । इति मेदिनी । टे, १० ॥ (यथा, मनुः । ६ । ४६ । “दृष्टिपूतं क्षिपेत् पादं वस्त्रपूतं जलं पिबेत् ॥”) ग्रहाणां दृष्टिकथनम् । यथा, तृतीयगृहे दशमगृहे च शनेः पूर्णदृष्टिरन्येषां पाददृष्टिः । पञ्चमगृहे नवमगृहे च गुरोः पूर्ण- दृष्टिरन्येषामर्द्धदृष्टिः । चतुर्थगृहे अष्टमगृहे च कुजस्य पूर्णदृष्टिरन्येषां त्रिपाददृष्टिः । सप्तम- गृहे सर्व्वेषां पूर्णदृष्टिः । पञ्चमगृहे सप्तमे नवमे द्वादशे च राहोः पूर्णदृष्टिः । द्वितीये दशमे च त्रिपाददृष्टिः । तृतीये षष्ठे चतुर्थे अष्टमे चार्द्ध- दृष्टिः ॥ * ॥ ग्रहाणां दृष्ट्यभावनिर्णयो यथा, -- स्थितिभवने एकादशे च राहोर्दृष्ट्यभावः । स्थितिभवने द्बितीये षष्ठे एकादशे द्बादशे चान्येषां दृष्ट्यभावः ॥ * ॥ एषां प्रमाणं यथा, -- “तृतीये दशमे चैव पाददृष्टिरुदाहृता । अर्द्धदृष्टिश्च नवमे पञ्चमे च प्रकीर्त्तिता ॥ चतुर्थे चाष्टमे चैव पादोना परिकीर्त्तिता । सप्तमे परिपूर्णा च फलमेवं प्रकल्प्यते ॥ तृतीयदशमावार्किः पश्यन् पूर्णफलप्रदः । त्रिकोणगान् गुरुश्चैव चतुर्थाष्टमगान् कुजः ॥ सुतमदननवान्त्ये पूर्णदृष्टिः सुरारे- र्युगलदशमराशौ दृष्टिमात्रात्रयार्हः । सहजरिपुचतुर्थेष्वष्टमे चार्द्धदृष्टिः स्थितिभवनमुपान्त्यं नैव दृश्यं हि राहोः ॥ स्वस्थानञ्च द्बितीयञ्च षष्ठमेकादशन्तथा । द्वादशाख्यं न पश्यन्ति शेषं पश्यन्ति ते ग्रहाः ॥” इति ज्योतिषतत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृष्टि स्त्री।

नेत्रम्

समानार्थक:लोचन,नयन,नेत्र,ईक्षण,चक्षुस्,अक्षि,दृश्,दृष्टि,गो

2।6।93।2।2

लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी। दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च॥

अवयव : नेत्रमलम्,नेत्रकनीनिका,अश्रुः,अक्षिलोमन्,नेत्रच्छदः

सम्बन्धि2 : अश्रुः,नेत्रप्रान्तः

पदार्थ-विभागः : अवयवः

दृष्टि स्त्री।

ज्ञानम्

समानार्थक:दृष्टि,संविद्,प्रत्यय,दृश्

3।3।38।2।2

आर्त्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा। व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने॥

वैशिष्ट्य : ज्ञानशीलः

 : संशयज्ञानम्, अतस्मित्तज्ज्ञानम्, आद्यज्ञानम्, प्रकृतिपुरुषभेदज्ञानम्, इन्द्रियज्ञानम्, प्रमाज्ञानम्, अर्थादिदर्पाज्ञानम्

पदार्थ-विभागः : , गुणः, बुद्धिः

दृष्टि स्त्री।

वीक्षणम्

समानार्थक:निर्वर्णन,निध्यान,दर्शन,आलोकन,ईक्षण,दृष्टि

3।3।38।2।2

आर्त्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा। व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृष्टि¦ स्त्री दृश--भावे क्तिन्।

१ दर्शने चाक्षुषज्ञाने
“नान्धा-दृष्ट्या चक्षुष्मतामनुपलम्भः” सा॰ सू॰। अक्षिपटलशब्दे

४३ पृ॰अक्षिशब्दे

४५ पृष्ठे च दृश्यम्।

२ ज्ञानमात्रे मेदि॰
“त-थाप्येकतरदृष्ट्या एकतरसिद्धेर्नापलापः”।
“विदितबन्ध-कारणस्य दृष्ट्या तद्रूपम्” सा॰ सू॰।

३ प्रकाशे च
“नद्रष्टुर्दृष्टेर्विपरिलोपोऽस्ति” श्रुति॰। ग्रहदृष्टिभेदादिकंग्रहदृष्टिशब्दे

२७

५२ ।

५३ पृ॰ दृश्यम्। करणे क्तिन्।

४ नेत्रे अमरः।
“अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यतेमे” मेघ॰
“दृष्टिर्गाढनिमीलिता न विकला नाभ्यन्तरेचञ्चला” मृच्छ॰
“दृष्ट्या प्रसादामलया कुमारं प्रत्य-ग्रहीत्” रघुः
“दृष्टा दृष्टिमधो ददाति” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृष्टि¦ f. (-ष्टिः)
1. The eye.
2. Sight, seeing.
3. Knowledge, wisdom.
4. The sight of the eye, the pupil.
5. Aspect, (of the stars.) E. दृश् to see, affix भावे क्तिन्। [Page351-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृष्टिः [dṛṣṭiḥ], f. [दृश्-भावे-क्तिन्]

Seeing, viewing.

Seeing with the mental eye.

Knowing, knowledge; सम्यग्- दृष्टिस्तस्य परं पश्यति यस्त्वाम् Ki.18.28.

The eye, the faculty of seeing, sight; केनेदानीं दृष्टिं विलोभयामि V.2; चलापाङ्गं दृष्टिं स्पृशसि &Sacute.1.23.; दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा U.6.19; R.2.28; Ś.4.2; देव दृष्टिप्रसादं कुरु H.1.

A look, glance.

View, notion; क्षुद्रदृष्टिरेषा K.173; एतां दृष्टिमवष्टभ्य Bg. 16.9.

Consideration, regard.

Intellect, wisdom; तुभ्यं नमस्ते$स्त्वविषक्तदृष्टये Bhāg.1.4.12.

(In Astrol.) Aspect of the stars.

Light (प्रकाश).

A theory, doctrine, notion; याश्च काश्च कृदृष्टयः (सर्वास्ता निष्फलाः) Ms. 12.95. -Comp. -कृत् n., -कृतम् a kind of lily (स्थलपद्म). -क्षम worth-seeing; V.4.21. -क्षेपः a glance, look.-गतम् a theory, doctrine. -गुणः a mark for archers, butt, target. -गोचर a. within the range of sight, in sight, visible. (-रः) the range of sight. -दानम् appearance. -दोषः the evil influence of the human eye.

पातः a look, glance; मार्गे मृगप्रेक्षिणि दृष्टिपातं कुरुष्व R.13.18; Bh.1.11,94;3.66.

act of seeing, function of the eye; रजःकणैर्विघ्नितदृष्टिपाताः Ku.3.31 (Malli. interprets unnecessarily in our opinion पात by प्रभा). -पथः the range of sight. -पूत a. 'kept pure by the sight', watched that no impurity is contracted; दृष्टिपूतं न्यसेत्पादम् Ms.6.46. -प्रसादः the favour of a look. -बन्धुः a firefly.

मण्डलम् the pupil of the eye.

the circle of sight. -रागः the expression of the eyes; भवन्तमन्तरेण कीदृशो$स्या दृष्टिरागः Ś.2.11-12.

वादः a Buddhist canon dealing with discussion on other religious views; दृष्टिवादो द्वादशाङ्गी स्याद्गणिपिटकाह्वया । प्रतिकर्मसूत्रपूर्वानुयोगो पूर्व- गतचूलिकाः । पञ्च स्युर्द्दष्टिवादभेदाः पूर्वाणि चतुर्दशापि पूर्वगते । Hem.

N. of the 12th Aṅga of the Jainas. -विक्षेपः a side-glance, leer, oblique look. -विद्या optics. -विभ्रमः an amorous glance, a coquettish look; Ś.1.23. -विषः a serpent. -संभेदः mutual glance; त्वयापि न निरूपिता अनयोर्द्दष्टिसंभेदाः Māl.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृष्टि f. seeing , viewing , beholding (also with the mental eye) Br. Up. etc.

दृष्टि f. sight , the faculty of seeing S3Br. Mn. Sus3r. etc.

दृष्टि f. the mind's eye , wisdom , intelligence BhP. L.

दृष्टि f. regard , consideration L.

दृष्टि f. view , notion Bhag. Kap.

दृष्टि f. (with Buddhists) a wrong view

दृष्टि f. theory , doctrine , system Ja1takam.

दृष्टि f. eye , look , glance Mn. MBh. Ka1v. etc. ( टिं दाwith loc. turn the eye to , look at , S3r2in3ga1r. 15)

दृष्टि f. the pupil of the eye Sus3r.

दृष्टि f. aspect of the stars( e.g. शुभ-) Var.

"https://sa.wiktionary.org/w/index.php?title=दृष्टि&oldid=500328" इत्यस्माद् प्रतिप्राप्तम्