कङ्कती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कती, स्त्री, (कङ्कते शिरोरुहं प्राप्नोति । ककि गतौ + बाहुलकादतच् गौरादित्वात् ङीष् ।) कङ्कतिका । इत्यमरटीकायां भरतः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कती f. Sida Rhombifolia.

"https://sa.wiktionary.org/w/index.php?title=कङ्कती&oldid=494341" इत्यस्माद् प्रतिप्राप्तम्