फलत्रिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलत्रिकम्, क्ली, (फलस्य त्रिकम् ।) त्रिफला । (यथा, -- “पथ्याविभीतधात्रीणां फलैः स्यात्त्रिफला समैः । फलत्रिकञ्च त्रिफला सा वरा च प्रकीर्त्तिता ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) शुण्ठीपिप्पलीमरिचानि । इत्यमरः । २ । ९ । १११ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलत्रिक नपुं।

हरीतक्यामलकविभीतक्यां_समाहारः

समानार्थक:त्रिफला,फलत्रिक

2।9।111।2।5

गोलोमी भूतकेशो ना पत्राङ्गं रक्तचन्दनम्. त्रिकटु त्र्यूषणं व्योषं त्रिफला तु फलत्रिकम्.।

अवयव : आमलकी,विभीतकी,हरीतकी

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलत्रिक¦ न॰

६ त॰। त्रिफलायाम् शुण्टीपिप्पलीमरिचरूपा-याम् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलत्रिक¦ n. (-कं) The three myrobalans collectively. E. फल fruit, and त्रिक three-fold. “शुण्ठीपिप्पली मरिचरूपायाम् च” |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलत्रिक/ फल--त्रिक n. " -ffruit-triad " , the 3 myrobalans ib.

"https://sa.wiktionary.org/w/index.php?title=फलत्रिक&oldid=376435" इत्यस्माद् प्रतिप्राप्तम्