ऐन्द्रिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रिः, पुं, (इन्द्रस्यापत्यं पुमान् । इन्द्र + इञ् ।) जयन्तनामा इन्द्रपुत्त्रः । काकः । इति मेदिनी ॥ (“ऐन्द्रिः किल नखैस्तस्याः विददार स्तनौ द्विजः” । इति रघुवंशे । १२ । २२ ॥) बालिनामवानराजः । इति त्रिकाण्डशेषः ॥ अर्ज्जुनः । इति हेमचन्द्रः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रिः [aindriḥ], [इन्द्रस्यापत्यं-इञ्]

N. of Jayanta, Arjuna, or Vāli, the monkey-chief.

A crow; ऐन्द्रिः किल नखैस्तस्या विददार स्तनौ द्विजः R.12.22.

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्रिः&oldid=252718" इत्यस्माद् प्रतिप्राप्तम्