वंशपीतः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशपीतः, पुं, (वंशः वंशपत्रमिव पीतः ।) कण- गुग्गुलुः । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=वंशपीतः&oldid=163272" इत्यस्माद् प्रतिप्राप्तम्