ढकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढकार¦ पु॰ ढ + स्वरूपे कारप्रत्ययः। ढस्वरूपे वर्णे
“ढकारं प्रणमाम्यहम्” कामधेनुत॰
“ढकारस्य ढकारेपरे लोपः” सि॰ कौ॰। [Page3192-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढकार/ ढ--कार m. the letter ढ्.

"https://sa.wiktionary.org/w/index.php?title=ढकार&oldid=393055" इत्यस्माद् प्रतिप्राप्तम्