छन्दोम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोम¦ पु॰ त्रिसूत्ये अहीने यागभेदे
“त्र्यहाः पञ्च गर्गवैदछन्दोमान्तर्वसुपराकाः” कात्या॰ श्रौ॰

२३ ।{??}।

८ ! त्र्यहा-स्त्विसुत्याः पञ्च अहीनाः
“द्वितीये त्रिवृतोऽतिरात्राःसर्वेराज्यकामस्य”

९ ।

१० । सू॰।
“त्रिवृतस्तिवृत्स्तोमयुक्ताःअतिरात्राः (सर्वे गर्गादयः) पञ्च राज्यकामस्य क्रतवोभवन्ति” कर्कः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोम m. (fr. दो-ऽम, " hymn's or metre's home " ?) the 8th , 9th , and 10th day in the द्वादशाहrite (but See. A1s3vS3r. viii , 7 , 18 ) TS. vii S3Br. xii Ka1tyS3r. S3a1n3khS3r. La1t2y.

छन्दोम m. N. of the 3 स्तोमs sung in that rite Ta1n2d2yaBr. x , xix ,

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोम पु.
दशरात्र के सातवें, आठवें और नवम दिन का नाम तथा ‘द्वादशाह’ भाग के आठवें, नवम एवं दशम दिन का नाम, विशिष्ट प्रकार के स्तोमों से विशेषीकृत अथवा विभेदीकृत, आप.श्रौ.सू. 22.18.8; बौ.श्रौ.सू. 16.16.1-3, शां.श्रौ.सू. 12.4.5; आश्व. श्रौ.सू. 11.2.2।

"https://sa.wiktionary.org/w/index.php?title=छन्दोम&oldid=478380" इत्यस्माद् प्रतिप्राप्तम्