हंसकाकीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसकाकीय/ हंस--काकीय mfn. (fr. हंस-काक)relating to a goose and a crow (as a partic. fable) MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Haṁsakākīya  : nt.: Name of an ākhyāna 1. 2. 170.

Listed in the contents of the Karṇaparvan where it occurs as a part of the harsh dialogue which took place between Karṇa and Śalya when they started out for war; the diologue was full of abuse (prayāṇe paruṣaś cātra saṁvādaḥ karṇaśalyayoḥ/ haṁsakākīyam ākhyānam atraivākṣepasaṁhitam) 1. 2. 170; related to the adhyāya 8. 28.


_______________________________
*4th word in left half of page p224_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Haṁsakākīya  : nt.: Name of an ākhyāna 1. 2. 170.

Listed in the contents of the Karṇaparvan where it occurs as a part of the harsh dialogue which took place between Karṇa and Śalya when they started out for war; the diologue was full of abuse (prayāṇe paruṣaś cātra saṁvādaḥ karṇaśalyayoḥ/ haṁsakākīyam ākhyānam atraivākṣepasaṁhitam) 1. 2. 170; related to the adhyāya 8. 28.


_______________________________
*4th word in left half of page p224_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हंसकाकीय&oldid=447041" इत्यस्माद् प्रतिप्राप्तम्