आकेकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकेकर [ākēkara], a. Half-shut, half-closed (eyes); निमीलदाके- करलोलचक्षुषा Ki.8.53; Māl.5; K.81; चिरमवतु हरेर्दृष्टि- राकेकरा वः Mu.3.21 दृष्टिराकेकरा किंचित्स्फुटापाङ्गे प्रसारिता । मीलितार्धपुटालोके ताराव्यावर्तनोत्तरा ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकेकर/ आ-केकर mfn. squinting slightly Kir. viii , 53 Ka1d. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=आकेकर&oldid=490279" इत्यस्माद् प्रतिप्राप्तम्