संकृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकृ [saṅkṛ], 8 U. (संकरोति-संकुरुते)

To commit; ये पक्षापरपक्ष- दोषसहिताः पापानि संकुर्वते Mk.9.4.

To manufacture, prepare.

To do, perform in general.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकृ/ सं- P. A1. -करोति, -कुरुते, (3 pl. pr. सं-कुर्वतेMr2icch. ; impf. सम्-अकृण्वन्RV. ; pf. सं-चक्रुःib. ; aor. सम्-अक्रन्ib. ) , to put together , compose , arrange , prepare etc. (= सं-स्कृSee. ): Pass. -क्रियते( aor. सम्-अकारि) RV. : Caus. -कारयति, to cause to arrange or prepare , celebrate (a wedding) MBh. ; to make , render (two acc. ) ib.

"https://sa.wiktionary.org/w/index.php?title=संकृ&oldid=365273" इत्यस्माद् प्रतिप्राप्तम्