ऐड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐड¦ पु॰ इडाशब्दोऽस्त्यत्रानुवाकेऽध्याये वा विमुक्ता॰ अण्। इडाशब्दयुक्ते

१ अध्याये

२ अनुवाके च एडस्येदम् अण्

३ मेषसम्बन्धिनि त्रि॰ स्त्रियां ङीप्। इडा + अपत्ये शिवा॰अण्। इडापत्ये पुरूरवसि पु॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐड [aiḍa], a. Ved. [इडा-अण्]

Containing anything refreshing; Vaj.15.7.

Containing the word (इडा) (such as a chapter).

Belonging to a sheep. -डः N. of Purūravas (इडाया अपत्यम्); cf. Rv.1.95.18 (ऐळ).

ऐड [aiḍa] डू [ḍū] कम् [kam], (डू) कम् A wall &c. of bones and rubbish.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐड mf( ई)n. (fr. इडा) , containing anything that refreshes or strengthens VS. xv , 7

ऐड mf( ई)n. ending in or containing the word इडा(as a सामन्) VS. Ta1n2d2yaBr. Ka1t2h. etc.

ऐड mf( ई)n. descended from इडाVP.

ऐड m. N. of पुरूरवस्RV. x , 95 , 18 ( ऐLअ) S3Br. etc.

ऐड m. pl. the descendants or family of पुरूरवस्VP. (See. ऐल.)

ऐड mfn. (fr. एड) , coming from the sheep एडMBh. viii.

"https://sa.wiktionary.org/w/index.php?title=ऐड&oldid=494083" इत्यस्माद् प्रतिप्राप्तम्