ऐच्छिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐच्छिक¦ त्रि॰ इच्छया निर्वृत्तः ठञ्। इच्छया कृते स्त्रियां ङीप्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐच्छिक¦ mfn. (-कः-की-कं) Optional, voluntary, at will. E. इच्छा wish, ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐच्छिक [aicchika], a. (-की f.) [इच्छा-ठञ्]

Optional, voluntary; विकल्वो व्यवस्थितो न त्वैच्छिकः Dāy. B.

Arbitrary.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐच्छिक mfn. (fr. इच्छा) , optional , arbitrary , at will Comm. on Pa1n2. Kuv. etc.

"https://sa.wiktionary.org/w/index.php?title=ऐच्छिक&oldid=494082" इत्यस्माद् प्रतिप्राप्तम्