दक्षिणाप्रवण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाप्रवण¦ त्रि॰ दक्षिणा (आजन्तः) दक्षिणस्यां प्रवणंनिम्नम्। उत्तरापेक्षया दक्षिणतो निम्ने श्राद्धादिदेशे
“दक्षिणाप्रवणम्” कात्या॰ श्रौ॰

२२ ।

३ ।

६ ।
“दक्षिणाप्रवणंदेवयजनं भवति” कर्कः
“शुचिदेशं विविक्तं च गोमयेनो-पलेपयेत्। दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत्” मनुः।
“दक्षणाप्लवनमप्यत्र परिश्रुते शुचौ देशे दक्षिणाप्लवनेतथा” याज्ञ॰ श्राद्धदेशोक्तौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाप्रवण¦ mfn. (-णः-णा-णं) Declining, shelving or inclining to the south. E. दक्षिणा, and प्रवण declivity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाप्रवण/ दक्षिणा--प्रवण ( णा) mf( आ)n. sloping southwards S3Br. Ka1tyS3r. A1s3vGr2. Ma1nGr2. ii , 11 Mn. iii Ya1jn5.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणाप्रवण&oldid=414898" इत्यस्माद् प्रतिप्राप्तम्