ऐकादशिन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकादशिन¦ त्रि॰ एकादशानां संघ इनि एकादशिनी खलि-नीवत् स्त्रीत्वं सा साधनतयाऽस्त्यस्य अण्। एकादशिनी-साध्यफले।
“द्वे त्वेर्वते एकादशिन्यावालभेत य एवैका-दशिनेषु कामस्तस्याप्त्यै” शत॰ ब्रा॰

१३ ,

३ ,

३ ,

३ तत्रा-लभ्यद्विविधैकादशसंख्यपपशुभेदाः देवतासहिताः यजु॰

२९ ,

५८ ,

५९ उक्ता यथा
“आग्नेयः कृष्णग्रीवः

१ सारस्वती मेषो

२ बभ्रुः सौम्यः

३ पौष्णः श्यामः

४ शितिपृष्ठो वार्हस्पत्यः

५ शिल्पोवैश्वदेव

६ ऐन्द्रोऽरुणो

७ मारुतः कल्माष

८ ऐन्द्राग्नः संहितो

९ ऽधोरामः सावित्रो

१० वारुणः कृष्ण एकशितिपात्

११ पेत्वः”

५८
“अश्वमेधे श्रुतिरस्ति द्वे त्वेवैते एकादशिन्यावालभेतेति” तयोरेकादशिन्योः पशवस्तद्देवताश्च कण्डिकाद्वयेनो-च्यन्ते नेनेमानि ब्राह्मणवाक्यानि द्रव्यदेवताप्रति-पादकानि नतु मन्त्राः। कृष्णा ग्रीवा यस्य स कृष्णग्रीवःपशुराग्नेयः अग्निदेवत्यः

१ , मेषी स्वारस्वती स्वरस्वती-देवताका

२ बभ्रुः पिङ्गलवर्णः पशुः सौम्यः सोमदेवत्यः

३ श्यामः कृष्णवर्णः पौष्णः पूषदेवत्यः

४ शिति श्यामं पृष्ठ-मस्य स शितिपृष्ठः वार्हस्पत्यः वृहस्पतिदेवत्यः

५ शिल्पोविचित्रवर्णो वैश्वदेवः विश्वदेवदेवत्यः

६ अरुणः रक्तः ऐन्द्रःइन्द्रदेवत्यः

७ कल्माषः कर्वुरो मारुतः मरुद्देवत्यः

८ संहितःदृढाङ्गः ऐन्द्राग्नः इन्द्राग्निदेत्यः

९ अधोरामः अधोदेशेश्वेतः सावित्रः सवितृदेवत्यः

१० एकः शितिः श्वेतः पादो-यस्य स एकशितिपात् एकपदे श्वेतोऽन्यत्र कृष्णः पेत्वःपतनशीलो वेगवान् पशुः वारुणः वरुणदेवत्यः

११ । एवमेकादश” वेददी॰।
“अग्नयेऽनीकवते रोहिताञ्जिरन-ड्वानधोरामौ सावित्रौ पौष्णौ रजतनाभी वैश्वदेवौ पिशङ्गौतूपरौ मारुतः कल्माषः आग्नेयः कृष्णोऽजः सारस्वतीमेषी वारुणः पेत्वः”

५९ ।
“द्वितीयैकादशिनीपशुदेवानाह। रोहिती रक्तोऽञ्जिस्तिलको यस्य सोऽनड्वान् वृषभोऽनीकवतेऽग्नये आलभ्य अनीकं मुखं सैन्यं वा यस्य सोऽनीकवान् तस्मै

१ अधोरामौ अधोभागे श्वेतौ द्वौ पशू सावित्रौसवितृदेवतौ

२ ,

३ । रजतवर्णा नाभिर्ययोस्तौ रजतनाभी द्वौपौष्णौ पूषदेवत्यौ

४ ,


“पिशङ्गौ पीतौ तूपरौ निःशृङ्गौ वैश्वदेवौ धिश्वदेवदेवत्यौ

६ ,

७ कल्माषः कर्वुरो मारुतः

८ कृष्णःश्यामोऽजोमेषः आग्नेयः आग्निदेवत्यः

९ मेषी सारस्वती

१० [Page1544-b+ 38] पेत्वःवेगवान् वरुणदेवत्यः

११ एवमेकादश” इति वेददीपः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकादशिन mf( ई)n. (fr. एकादश) , belonging to a collection of eleven( e.g. animals) S3Br.

"https://sa.wiktionary.org/w/index.php?title=ऐकादशिन&oldid=252348" इत्यस्माद् प्रतिप्राप्तम्