छद्मतापस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छद्मतापसः, पुं, (छद्मना कपटेन तापसः । अप्र- कृततपस्वितया एवास्य तथात्वम् ।) छल- तपस्वी । तत्पर्य्यायः । सर्व्वाभिसन्धी २ वैडाल- व्रतिकः ३ वेशधारी ४ । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छद्मतापस¦ पु॰ छद्मना, छलेन तापसः। लोकप्रतार-णार्थं तापसताख्यापनाय तापसलिङ्गधारिणि तत्कर्मा-ननुष्ठायिनि वैडालव्रतिके शब्दार्थचि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छद्मतापस¦ m. (-सः) A religious hypocrite, a false brother. E. छद्म disguise. and तापस an ascetic. छद्मना छलेन त्रापसः |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छद्मतापस/ छद्म--तापस m. a pretended ascetic L.

"https://sa.wiktionary.org/w/index.php?title=छद्मतापस&oldid=372445" इत्यस्माद् प्रतिप्राप्तम्