दक्षिणाज्योतिस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाज्योतिस्¦ पु॰ दक्षिणा दक्षिणस्यां ज्योतिरस्य। पञ्चौदने छागभेदे।
“योऽजं पञ्चौदनं दक्षिणाज्यो-तिषं ददाति” अथ॰

९ ।

५ ।

२२ ।

२३ ।

२४ ।

२५ ।

६ । तद्वान-फलमुक्तम्। [Page3412-a+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाज्योतिस्/ दक्षिणा--ज्योतिस् ( दक्ष्) mfn. brilliant by the sacrificial gift AV. ix , 5 , 22 ff.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणाज्योतिस्&oldid=414844" इत्यस्माद् प्रतिप्राप्तम्