औत्तरवेदिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तरवेदिक¦ त्रि॰ उत्तरवेद्यां भवः ठञ्। उत्तरवेद्यां भवेकर्मादौ
“औत्तरवेदिकं कर्म कृत्वा” शत॰ ब्रा॰

७ ,

३२ ,

१७

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तरवेदिक mfn. (fr. उत्तर-वेदि) , relating to or performed on the northern altar S3Br. vii.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तरवेदिक वि.
(उत्तरवेद्याः इदम्) उत्तरवेदि से सम्बद्ध, द्रष्टव्य-उत्तरवेदि।

"https://sa.wiktionary.org/w/index.php?title=औत्तरवेदिक&oldid=477806" इत्यस्माद् प्रतिप्राप्तम्