ओतप्रोत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओतप्रोत का शाब्दिक अर्थ आह्लादित होना वाक्यप्रयोग - राम के बेटे लव ने सद्कर्म करके राम के हृदय को आह्लादित कर दिया

"https://sa.wiktionary.org/w/index.php?title=ओतप्रोत&oldid=507406" इत्यस्माद् प्रतिप्राप्तम्